Original

बृहस्पतिस्ततः क्रुद्धः स्रुवमुद्यम्य वेगितः ।आकाशं घ्नन्स्रुवः पातै रोषादश्रूण्यवर्तयत् ॥ १३ ॥

Segmented

बृहस्पतिः ततस् क्रुद्धः स्रुवम् उद्यम्य वेगितः आकाशम् घ्नन् स्रुवः पातै रोषाद् अश्रूणि अवर्तयत्

Analysis

Word Lemma Parse
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
स्रुवम् स्रू pos=n,g=f,c=2,n=s
उद्यम्य उद्यम् pos=vi
वेगितः वेगित pos=a,g=m,c=1,n=s
आकाशम् आकाश pos=n,g=n,c=2,n=s
घ्नन् हन् pos=va,g=m,c=1,n=s,f=part
स्रुवः स्रू pos=n,g=f,c=6,n=s
पातै पात pos=n,g=m,c=3,n=p
रोषाद् रोष pos=n,g=m,c=5,n=s
अश्रूणि अश्रु pos=n,g=n,c=2,n=p
अवर्तयत् वर्तय् pos=v,p=3,n=s,l=lan