Original

प्रीतस्ततोऽस्य भगवान्देवदेवः पुरातनः ।साक्षात्तं दर्शयामास सोऽदृश्योऽन्येन केनचित् ॥ ११ ॥

Segmented

प्रीतः ततस् ऽस्य भगवान् देवदेवः पुरातनः साक्षात् तम् दर्शयामास सो ऽदृश्यो ऽन्येन केनचित्

Analysis

Word Lemma Parse
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
देवदेवः देवदेव pos=n,g=m,c=1,n=s
पुरातनः पुरातन pos=a,g=m,c=1,n=s
साक्षात् साक्षात् pos=i
तम् तद् pos=n,g=m,c=2,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
ऽदृश्यो अदृश्य pos=a,g=m,c=1,n=s
ऽन्येन अन्य pos=n,g=m,c=3,n=s
केनचित् कश्चित् pos=n,g=m,c=3,n=s