Original

न तत्र पशुघातोऽभूत्स राजैवं स्थितोऽभवत् ।अहिंस्रः शुचिरक्षुद्रो निराशीः कर्मसंस्तुतः ।आरण्यकपदोद्गीता भागास्तत्रोपकल्पिताः ॥ १० ॥

Segmented

न तत्र पशु-घातः ऽभूत् स राजा एवम् स्थितो ऽभवत् अहिंस्रः शुचिः अक्षुद्रो निराशीः कर्म-संस्तुतः आरण्यक-पद-उद्गीताः भागाः तत्र उपकल्पिताः

Analysis

Word Lemma Parse
pos=i
तत्र तत्र pos=i
पशु पशु pos=n,comp=y
घातः घात pos=n,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
अहिंस्रः अहिंस्र pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
अक्षुद्रो अक्षुद्र pos=a,g=m,c=1,n=s
निराशीः निराशी pos=a,g=m,c=1,n=s
कर्म कर्मन् pos=n,comp=y
संस्तुतः संस्तु pos=va,g=m,c=1,n=s,f=part
आरण्यक आरण्यक pos=n,comp=y
पद पद pos=n,comp=y
उद्गीताः उद्गा pos=va,g=m,c=1,n=p,f=part
भागाः भाग pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
उपकल्पिताः उपकल्पय् pos=va,g=m,c=1,n=p,f=part