Original

भीष्म उवाच ।ततोऽतीते महाकल्पे उत्पन्नेऽङ्गिरसः सुते ।बभूवुर्निर्वृता देवा जाते देवपुरोहिते ॥ १ ॥

Segmented

भीष्म उवाच ततो ऽतीते महा-कल्पे उत्पन्ने ऽङ्गिरसः सुते बभूवुः निर्वृता देवा जाते देवपुरोहिते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽतीते अती pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
कल्पे कल्प pos=n,g=m,c=7,n=s
उत्पन्ने उत्पद् pos=va,g=m,c=7,n=s,f=part
ऽङ्गिरसः अङ्गिरस् pos=n,g=m,c=6,n=s
सुते सुत pos=n,g=m,c=7,n=s
बभूवुः भू pos=v,p=3,n=p,l=lit
निर्वृता निर्वृत pos=a,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
जाते जन् pos=va,g=m,c=7,n=s,f=part
देवपुरोहिते देवपुरोहित pos=n,g=m,c=7,n=s