Original

कृते युगे महाराज पुरा स्वायंभुवेऽन्तरे ।नरो नारायणश्चैव हरिः कृष्णस्तथैव च ॥ ९ ॥

Segmented

कृते युगे महा-राज पुरा स्वायंभुवे ऽन्तरे नरो नारायणः च एव हरिः कृष्णः तथा एव च

Analysis

Word Lemma Parse
कृते कृत pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुरा पुरा pos=i
स्वायंभुवे स्वायम्भुव pos=a,g=n,c=7,n=s
ऽन्तरे अन्तर pos=n,g=n,c=7,n=s
नरो नर pos=n,g=m,c=1,n=s
नारायणः नारायण pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
हरिः हरि pos=n,g=m,c=1,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i