Original

नारायणो हि विश्वात्मा चतुर्मूर्तिः सनातनः ।धर्मात्मजः संबभूव पितैवं मेऽभ्यभाषत ॥ ८ ॥

Segmented

नारायणो हि विश्वात्मा चतुः-मूर्तिः सनातनः धर्म-आत्मजः संबभूव पिता एवम् मे ऽभ्यभाषत

Analysis

Word Lemma Parse
नारायणो नारायण pos=n,g=m,c=1,n=s
हि हि pos=i
विश्वात्मा विश्वात्मन् pos=n,g=m,c=1,n=s
चतुः चतुर् pos=n,comp=y
मूर्तिः मूर्ति pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
संबभूव सम्भू pos=v,p=3,n=s,l=lit
पिता पितृ pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
मे मद् pos=n,g=,c=6,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan