Original

भीष्म उवाच ।गूढं मां प्रश्नवित्प्रश्नं पृच्छसे त्वमिहानघ ।न ह्येष तर्कया शक्यो वक्तुं वर्षशतैरपि ॥ ५ ॥

Segmented

भीष्म उवाच गूढम् माम् प्रश्न-विद् प्रश्नम् पृच्छसे त्वम् इह अनघ न हि एष तर्कया शक्यो वक्तुम् वर्ष-शतैः अपि

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गूढम् गुह् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
प्रश्न प्रश्न pos=n,comp=y
विद् विद् pos=a,g=m,c=8,n=s
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
पृच्छसे प्रच्छ् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
इह इह pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
pos=i
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
तर्कया तर्का pos=n,g=f,c=3,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
वर्ष वर्ष pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
अपि अपि pos=i