Original

इति गुह्यसमुद्देशस्तव नारद कीर्तितः ।भक्त्या प्रेम्णा च विप्रर्षे अस्मद्भक्त्या च ते श्रुतः ॥ ४३ ॥

Segmented

इति गुह्य-समुद्देशः ते नारद कीर्तितः भक्त्या प्रेम्णा च विप्र-ऋषे मद्-भक्त्या च ते श्रुतः

Analysis

Word Lemma Parse
इति इति pos=i
गुह्य गुह्य pos=n,comp=y
समुद्देशः समुद्देश pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
नारद नारद pos=n,g=m,c=8,n=s
कीर्तितः कीर्तय् pos=va,g=m,c=1,n=s,f=part
भक्त्या भक्ति pos=n,g=f,c=3,n=s
प्रेम्णा प्रेमन् pos=n,g=m,c=3,n=s
pos=i
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
मद् मद् pos=n,comp=y
भक्त्या भक्ति pos=n,g=f,c=3,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part