Original

ये तु तद्भाविता लोके एकान्तित्वं समास्थिताः ।एतदभ्यधिकं तेषां यत्ते तं प्रविशन्त्युत ॥ ४२ ॥

Segmented

ये तु तद्-भाविताः लोके एकान्तिन्-त्वम् समास्थिताः एतद् अभ्यधिकम् तेषाम् यत् ते तम् प्रविशन्ति उत

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
तद् तद् pos=n,comp=y
भाविताः भावय् pos=va,g=m,c=1,n=p,f=part
लोके लोक pos=n,g=m,c=7,n=s
एकान्तिन् एकान्तिन् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
समास्थिताः समास्था pos=va,g=m,c=1,n=p,f=part
एतद् एतद् pos=n,g=n,c=1,n=s
अभ्यधिकम् अभ्यधिक pos=a,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
यत् यत् pos=i
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
उत उत pos=i