Original

तं वेदाश्चाश्रमाश्चैव नानातनुसमास्थिताः ।भक्त्या संपूजयन्त्याद्यं गतिं चैषां ददाति सः ॥ ४१ ॥

Segmented

तम् वेदाः च आश्रमाः च एव नाना तनु-समास्थिताः भक्त्या सम्पूजयन्ति आद्यम् गतिम् च एषाम् ददाति सः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वेदाः वेद pos=n,g=m,c=1,n=p
pos=i
आश्रमाः आश्रम pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
नाना नाना pos=i
तनु तनु pos=n,comp=y
समास्थिताः समास्था pos=va,g=m,c=1,n=p,f=part
भक्त्या भक्ति pos=n,g=f,c=3,n=s
सम्पूजयन्ति सम्पूजय् pos=v,p=3,n=p,l=lat
आद्यम् आद्य pos=a,g=m,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
ददाति दा pos=v,p=3,n=s,l=lat
सः तद् pos=n,g=m,c=1,n=s