Original

दृश्यते ज्ञानयोगेन आवां च प्रसृतौ ततः ।एवं ज्ञात्वा तमात्मानं पूजयावः सनातनम् ॥ ४० ॥

Segmented

दृश्यते ज्ञान-योगेन आवाम् च प्रसृतौ ततः एवम् ज्ञात्वा तम् आत्मानम् पूजयावः सनातनम्

Analysis

Word Lemma Parse
दृश्यते दृश् pos=v,p=3,n=s,l=lat
ज्ञान ज्ञान pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
आवाम् मद् pos=n,g=,c=1,n=d
pos=i
प्रसृतौ प्रसृ pos=va,g=m,c=1,n=d,f=part
ततः ततस् pos=i
एवम् एवम् pos=i
ज्ञात्वा ज्ञा pos=vi
तम् तद् pos=n,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
पूजयावः पूजय् pos=v,p=1,n=d,l=lat
सनातनम् सनातन pos=a,g=m,c=2,n=s