Original

मुक्तानां तु गतिर्ब्रह्मन्क्षेत्रज्ञ इति कल्पितः ।स हि सर्वगतश्चैव निर्गुणश्चैव कथ्यते ॥ ३९ ॥

Segmented

मुक्तानाम् तु गतिः ब्रह्मन् क्षेत्रज्ञ इति कल्पितः स हि सर्व-गतः च एव निर्गुणः च एव कथ्यते

Analysis

Word Lemma Parse
मुक्तानाम् मुच् pos=va,g=m,c=6,n=p,f=part
तु तु pos=i
गतिः गति pos=n,g=f,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
क्षेत्रज्ञ क्षेत्रज्ञ pos=n,g=m,c=1,n=s
इति इति pos=i
कल्पितः कल्पय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
सर्व सर्व pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
निर्गुणः निर्गुण pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
कथ्यते कथय् pos=v,p=3,n=s,l=lat