Original

ये हीनाः सप्तदशभिर्गुणैः कर्मभिरेव च ।कलाः पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चयः ॥ ३८ ॥

Segmented

ये हीनाः सप्तदशभिः गुणैः कर्मभिः एव च कलाः पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चयः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
हीनाः हा pos=va,g=m,c=1,n=p,f=part
सप्तदशभिः सप्तदशन् pos=a,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
एव एव pos=i
pos=i
कलाः कला pos=n,g=f,c=2,n=p
पञ्चदश पञ्चदशन् pos=a,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
ते तद् pos=n,g=m,c=1,n=p
मुक्ता मुच् pos=va,g=m,c=1,n=p,f=part
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s