Original

स्वर्गस्था अपि ये केचित्तं नमस्यन्ति देहिनः ।ते तत्प्रसादाद्गच्छन्ति तेनादिष्टफलां गतिम् ॥ ३७ ॥

Segmented

स्वर्ग-स्थाः अपि ये केचित् तम् नमस्यन्ति देहिनः ते तद्-प्रसादात् गच्छन्ति तेन आदिष्ट-फलाम् गतिम्

Analysis

Word Lemma Parse
स्वर्ग स्वर्ग pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
अपि अपि pos=i
ये यद् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
नमस्यन्ति नमस्य् pos=v,p=3,n=p,l=lat
देहिनः देहिन् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
तेन तद् pos=n,g=m,c=3,n=s
आदिष्ट आदिश् pos=va,comp=y,f=part
फलाम् फल pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s