Original

दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः ।आत्मप्राप्तानि च ततो जानन्ति द्विजसत्तमाः ॥ ३६ ॥

Segmented

दैवम् पित्र्यम् च सततम् तस्य विज्ञाय तत्त्वतः आत्म-प्राप्तानि च ततो जानन्ति द्विजसत्तमाः

Analysis

Word Lemma Parse
दैवम् दैव pos=n,g=n,c=2,n=s
पित्र्यम् पित्र्य pos=n,g=n,c=2,n=s
pos=i
सततम् सततम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
विज्ञाय विज्ञा pos=vi
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
आत्म आत्मन् pos=n,comp=y
प्राप्तानि प्राप् pos=va,g=n,c=2,n=p,f=part
pos=i
ततो ततस् pos=i
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
द्विजसत्तमाः द्विजसत्तम pos=n,g=m,c=1,n=p