Original

वसिष्ठः परमेष्ठी च विवस्वान्सोम एव च ।कर्दमश्चापि यः प्रोक्तः क्रोधो विक्रीत एव च ॥ ३४ ॥

Segmented

वसिष्ठः परमेष्ठी च विवस्वान् सोम एव च कर्दमः च अपि यः प्रोक्तः क्रोधो विक्रीत एव च

Analysis

Word Lemma Parse
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
परमेष्ठी परमेष्ठिन् pos=n,g=m,c=1,n=s
pos=i
विवस्वान् विवस्वन्त् pos=n,g=m,c=1,n=s
सोम सोम pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
कर्दमः कर्दम pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
यः यद् pos=n,g=m,c=1,n=s
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
क्रोधो क्रोध pos=n,g=m,c=1,n=s
विक्रीत विक्रीत pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i