Original

ब्रह्मा स्थाणुर्मनुर्दक्षो भृगुर्धर्मस्तपो दमः ।मरीचिरङ्गिरात्रिश्च पुलस्त्यः पुलहः क्रतुः ॥ ३३ ॥

Segmented

ब्रह्मा स्थाणुः मनुः दक्षो भृगुः धर्मः तपः दमः मरीचिः अङ्गिरस् अत्रिः च पुलस्त्यः पुलहः क्रतुः

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
स्थाणुः स्थाणु pos=n,g=m,c=1,n=s
मनुः मनु pos=n,g=m,c=1,n=s
दक्षो दक्ष pos=n,g=m,c=1,n=s
भृगुः भृगु pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
मरीचिः मरीचि pos=n,g=m,c=1,n=s
अङ्गिरस् अङ्गिरस् pos=n,g=,c=1,n=s
अत्रिः अत्रि pos=n,g=m,c=1,n=s
pos=i
पुलस्त्यः पुलस्त्य pos=n,g=m,c=1,n=s
पुलहः पुलह pos=n,g=m,c=1,n=s
क्रतुः क्रतु pos=n,g=m,c=1,n=s