Original

तेनैषा प्रथिता ब्रह्मन्मर्यादा लोकभाविनी ।दैवं पित्र्यं च कर्तव्यमिति तस्यानुशासनम् ॥ ३२ ॥

Segmented

तेन एषा प्रथिता ब्रह्मन् मर्यादा लोक-भाविन् दैवम् पित्र्यम् च कर्तव्यम् इति तस्य अनुशासनम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
एषा एतद् pos=n,g=f,c=1,n=s
प्रथिता प्रथ् pos=va,g=f,c=1,n=s,f=part
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
मर्यादा मर्यादा pos=n,g=f,c=1,n=s
लोक लोक pos=n,comp=y
भाविन् भाविन् pos=a,g=f,c=1,n=s
दैवम् दैव pos=n,g=n,c=1,n=s
पित्र्यम् पित्र्य pos=n,g=n,c=1,n=s
pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अनुशासनम् अनुशासन pos=n,g=n,c=1,n=s