Original

नास्ति तस्मात्परोऽन्यो हि पिता देवोऽथ वा द्विजः ।आत्मा हि नौ स विज्ञेयस्ततस्तं पूजयावहे ॥ ३१ ॥

Segmented

न अस्ति तस्मात् परो ऽन्यो हि पिता देवो ऽथवा द्विजः आत्मा हि नौ स विज्ञेयस् ततस् तम् पूजयावहे

Analysis

Word Lemma Parse
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तस्मात् तद् pos=n,g=m,c=5,n=s
परो पर pos=n,g=m,c=1,n=s
ऽन्यो अन्य pos=n,g=m,c=1,n=s
हि हि pos=i
पिता पितृ pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
ऽथवा अथवा pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
हि हि pos=i
नौ मद् pos=n,g=,c=6,n=d
तद् pos=n,g=m,c=1,n=s
विज्ञेयस् विज्ञा pos=va,g=m,c=1,n=s,f=krtya
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
पूजयावहे पूजय् pos=v,p=1,n=d,l=lat