Original

अव्यक्ता व्यक्तभावस्था या सा प्रकृतिरव्यया ।तां योनिमावयोर्विद्धि योऽसौ सदसदात्मकः ।आवाभ्यां पूज्यतेऽसौ हि दैवे पित्र्ये च कल्पिते ॥ ३० ॥

Segmented

अव्यक्ता व्यक्त-भाव-स्था या सा प्रकृतिः अव्यया ताम् योनिम् आवयोः विद्धि यो ऽसौ सत्-असत्-आत्मकः आवाभ्याम् पूज्यते ऽसौ हि दैवे पित्र्ये च कल्पिते

Analysis

Word Lemma Parse
अव्यक्ता अव्यक्त pos=a,g=f,c=1,n=s
व्यक्त व्यक्त pos=a,comp=y
भाव भाव pos=n,comp=y
स्था स्थ pos=a,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
अव्यया अव्यय pos=a,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
योनिम् योनि pos=n,g=f,c=2,n=s
आवयोः मद् pos=n,g=,c=6,n=d
विद्धि विद् pos=v,p=2,n=s,l=lot
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
सत् अस् pos=va,comp=y,f=part
असत् असत् pos=a,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
आवाभ्याम् मद् pos=n,g=,c=3,n=d
पूज्यते पूजय् pos=v,p=3,n=s,l=lat
ऽसौ अदस् pos=n,g=m,c=1,n=s
हि हि pos=i
दैवे दैव pos=n,g=n,c=7,n=s
पित्र्ये पित्र्य pos=n,g=n,c=7,n=s
pos=i
कल्पिते कल्पय् pos=va,g=n,c=7,n=s,f=part