Original

मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः ।स्वर्गतश्चैव किं कुर्याद्येन न च्यवते दिवः ॥ ३ ॥

Segmented

मुक्तः च काम् गतिम् गच्छेन् मोक्षः च एव किमात्मकः स्वः गतः च एव किम् कुर्याद् येन न च्यवते दिवः

Analysis

Word Lemma Parse
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
pos=i
काम् pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
गच्छेन् गम् pos=v,p=3,n=s,l=vidhilin
मोक्षः मोक्ष pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
किमात्मकः किमात्मक pos=a,g=m,c=1,n=s
स्वः स्वर् pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
किम् pos=n,g=n,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
येन येन pos=i
pos=i
च्यवते च्यु pos=v,p=3,n=s,l=lat
दिवः दिव् pos=n,g=m,c=5,n=s