Original

यत्तत्सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम् ।इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैश्च वर्जितम् ॥ २८ ॥

Segmented

यत् तत् सूक्ष्मम् अविज्ञेयम् अव्यक्तम् अचलम् ध्रुवम् इन्द्रियैः इन्द्रिय-अर्थैः च सर्व-भूतैः च वर्जितम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
सूक्ष्मम् सूक्ष्म pos=a,g=n,c=1,n=s
अविज्ञेयम् अविज्ञेय pos=a,g=n,c=1,n=s
अव्यक्तम् अव्यक्त pos=a,g=n,c=1,n=s
अचलम् अचल pos=a,g=n,c=1,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थैः अर्थ pos=n,g=m,c=3,n=p
pos=i
सर्व सर्व pos=n,comp=y
भूतैः भूत pos=n,g=n,c=3,n=p
pos=i
वर्जितम् वर्जय् pos=va,g=n,c=1,n=s,f=part