Original

श्रीभगवानुवाच ।अवाच्यमेतद्वक्तव्यमात्मगुह्यं सनातनम् ।तव भक्तिमतो ब्रह्मन्वक्ष्यामि तु यथातथम् ॥ २७ ॥

Segmented

श्री-भगवान् उवाच अवाच्यम् एतद् वक्तव्यम् आत्म-गुह्यम् सनातनम् तव भक्तिमतो ब्रह्मन् वक्ष्यामि तु यथातथम्

Analysis

Word Lemma Parse
श्री श्री pos=n,comp=y
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अवाच्यम् अवाच्य pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
आत्म आत्मन् pos=n,comp=y
गुह्यम् गुह्य pos=n,g=n,c=1,n=s
सनातनम् सनातन pos=a,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
भक्तिमतो भक्तिमत् pos=a,g=m,c=6,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
तु तु pos=i
यथातथम् यथातथ pos=a,g=n,c=2,n=s