Original

पिता माता च सर्वस्य जगतः शाश्वतो गुरुः ।कं त्वद्य यजसे देवं पितरं कं न विद्महे ॥ २६ ॥

Segmented

पिता माता च सर्वस्य जगतः शाश्वतो गुरुः कम् तु अद्य यजसे देवम् पितरम् कम् न विद्महे

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
pos=i
सर्वस्य सर्व pos=n,g=n,c=6,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
शाश्वतो शाश्वत pos=a,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
कम् pos=n,g=m,c=2,n=s
तु तु pos=i
अद्य अद्य pos=i
यजसे यज् pos=v,p=2,n=s,l=lat
देवम् देव pos=n,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
कम् pos=n,g=m,c=2,n=s
pos=i
विद्महे विद् pos=v,p=1,n=p,l=lat