Original

चत्वारो ह्याश्रमा देव सर्वे गार्हस्थ्यमूलकाः ।यजन्ते त्वामहरहर्नानामूर्तिसमास्थितम् ॥ २५ ॥

Segmented

चत्वारो हि आश्रमाः देव सर्वे गार्हस्थ्य-मूलकाः यजन्ते त्वाम् अहरहः नाना मूर्ति-समास्थितम्

Analysis

Word Lemma Parse
चत्वारो चतुर् pos=n,g=m,c=1,n=p
हि हि pos=i
आश्रमाः आश्रम pos=n,g=m,c=1,n=p
देव देव pos=n,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
गार्हस्थ्य गार्हस्थ्य pos=n,comp=y
मूलकाः मूलक pos=n,g=m,c=1,n=p
यजन्ते यज् pos=v,p=3,n=p,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहरहः अहरहर् pos=i
नाना नाना pos=i
मूर्ति मूर्ति pos=n,comp=y
समास्थितम् समास्था pos=va,g=m,c=2,n=s,f=part