Original

वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे ।त्वमजः शाश्वतो धाता मतोऽमृतमनुत्तमम् ।प्रतिष्ठितं भूतभव्यं त्वयि सर्वमिदं जगत् ॥ २४ ॥

Segmented

वेदेषु स पुराणेषु स अङ्ग-उपाङ्गेषु गीयसे त्वम् अजः शाश्वतो धाता मतो ऽमृतम् अनुत्तमम् प्रतिष्ठितम् भूत-भवितव्यम् त्वयि सर्वम् इदम् जगत्

Analysis

Word Lemma Parse
वेदेषु वेद pos=n,g=m,c=7,n=p
pos=i
पुराणेषु पुराण pos=n,g=m,c=7,n=p
pos=i
अङ्ग अङ्ग pos=n,comp=y
उपाङ्गेषु उपाङ्ग pos=n,g=m,c=7,n=p
गीयसे गा pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
अजः अज pos=n,g=m,c=1,n=s
शाश्वतो शाश्वत pos=a,g=m,c=1,n=s
धाता धातृ pos=n,g=m,c=1,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
ऽमृतम् अमृत pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part
भूत भू pos=va,comp=y,f=part
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
त्वयि त्वद् pos=n,g=,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s