Original

तं दृष्ट्वा महदाश्चर्यमपूर्वं विधिविस्तरम् ।उपोपविष्टः सुप्रीतो नारदो भगवानृषिः ॥ २२ ॥

Segmented

तम् दृष्ट्वा महा-आश्चर्यम् अपूर्वम् विधि-विस्तरम् उपोपविष्टः सु प्रीतः नारदो भगवान् ऋषिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
आश्चर्यम् आश्चर्य pos=n,g=m,c=2,n=s
अपूर्वम् अपूर्व pos=a,g=m,c=2,n=s
विधि विधि pos=n,comp=y
विस्तरम् विस्तर pos=n,g=m,c=2,n=s
उपोपविष्टः उपोपविश् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
नारदो नारद pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s