Original

कृते दैवे च पित्र्ये च ततस्ताभ्यां निरीक्षितः ।पूजितश्चैव विधिना यथाप्रोक्तेन शास्त्रतः ॥ २१ ॥

Segmented

कृते दैवे च पित्र्ये च ततस् ताभ्याम् निरीक्षितः पूजितः च एव विधिना यथा प्रोक्तेन शास्त्रतः

Analysis

Word Lemma Parse
कृते कृ pos=va,g=n,c=7,n=s,f=part
दैवे दैव pos=n,g=n,c=7,n=s
pos=i
पित्र्ये पित्र्य pos=n,g=n,c=7,n=s
pos=i
ततस् ततस् pos=i
ताभ्याम् तद् pos=n,g=m,c=3,n=d
निरीक्षितः निरीक्ष् pos=va,g=m,c=1,n=s,f=part
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
विधिना विधि pos=n,g=m,c=3,n=s
यथा यथा pos=i
प्रोक्तेन प्रवच् pos=va,g=m,c=3,n=s,f=part
शास्त्रतः शास्त्र pos=n,g=n,c=5,n=s