Original

इति संचिन्त्य मनसा भक्त्या नारायणस्य ह ।सहसा प्रादुरभवत्समीपे देवयोस्तदा ॥ २० ॥

Segmented

इति संचिन्त्य मनसा भक्त्या नारायणस्य ह सहसा प्रादुरभवत् समीपे देवयोः तदा

Analysis

Word Lemma Parse
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
नारायणस्य नारायण pos=n,g=m,c=6,n=s
pos=i
सहसा सहसा pos=i
प्रादुरभवत् प्रादुर्भू pos=v,p=3,n=s,l=lan
समीपे समीप pos=n,g=n,c=7,n=s
देवयोः देव pos=n,g=m,c=6,n=d
तदा तदा pos=i