Original

कुतो ह्यस्य ध्रुवः स्वर्गः कुतो निःश्रेयसं परम् ।विधिना केन जुहुयाद्दैवं पित्र्यं तथैव च ॥ २ ॥

Segmented

कुतो हि अस्य ध्रुवः स्वर्गः कुतो निःश्रेयसम् परम् विधिना केन जुहुयाद् दैवम् पित्र्यम् तथा एव च

Analysis

Word Lemma Parse
कुतो कुतस् pos=i
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
ध्रुवः ध्रुव pos=a,g=m,c=1,n=s
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
कुतो कुतस् pos=i
निःश्रेयसम् निःश्रेयस pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
विधिना विधि pos=n,g=m,c=3,n=s
केन pos=n,g=m,c=3,n=s
जुहुयाद् हु pos=v,p=3,n=s,l=vidhilin
दैवम् दैव pos=n,g=n,c=2,n=s
पित्र्यम् पित्र्य pos=n,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i