Original

एतौ हि परमं धाम कानयोराह्निकक्रिया ।पितरौ सर्वभूतानां दैवतं च यशस्विनौ ।कां देवतां नु यजतः पितॄन्वा कान्महामती ॥ १९ ॥

Segmented

एतौ हि परमम् धाम का अनयोः आह्निक-क्रिया पितरौ सर्व-भूतानाम् दैवतम् च यशस्विनौ काम् देवताम् नु यजतः पितॄन् वा कान् महामति

Analysis

Word Lemma Parse
एतौ एतद् pos=n,g=m,c=1,n=d
हि हि pos=i
परमम् परम pos=a,g=n,c=1,n=s
धाम धामन् pos=n,g=n,c=1,n=s
का pos=n,g=f,c=1,n=s
अनयोः इदम् pos=n,g=m,c=6,n=d
आह्निक आह्निक pos=n,comp=y
क्रिया क्रिया pos=n,g=f,c=1,n=s
पितरौ पितृ pos=n,g=m,c=1,n=d
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
दैवतम् दैवत pos=n,g=n,c=1,n=s
pos=i
यशस्विनौ यशस्विन् pos=a,g=m,c=1,n=d
काम् pos=n,g=f,c=2,n=s
देवताम् देवता pos=n,g=f,c=2,n=s
नु नु pos=i
यजतः यज् pos=v,p=3,n=d,l=lat
पितॄन् पितृ pos=n,g=m,c=2,n=p
वा वा pos=i
कान् pos=n,g=m,c=2,n=p
महामति महामति pos=a,g=m,c=1,n=d