Original

तत्र कृष्णो हरिश्चैव कस्मिंश्चित्कारणान्तरे ।स्थितौ धर्मोत्तरौ ह्येतौ तथा तपसि धिष्ठितौ ॥ १८ ॥

Segmented

तत्र कृष्णो हरिः च एव कस्मिंश्चित् कारण-अन्तरे स्थितौ धर्म-उत्तरौ हि एतौ तथा तपसि धिष्ठितौ

Analysis

Word Lemma Parse
तत्र तत्र pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कस्मिंश्चित् कश्चित् pos=n,g=n,c=7,n=s
कारण कारण pos=n,comp=y
अन्तरे अन्तर pos=a,g=n,c=7,n=s
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part
धर्म धर्म pos=n,comp=y
उत्तरौ उत्तर pos=n,g=m,c=1,n=d
हि हि pos=i
एतौ एतद् pos=n,g=m,c=1,n=d
तथा तथा pos=i
तपसि तपस् pos=n,g=n,c=7,n=s
धिष्ठितौ अधिष्ठा pos=va,g=m,c=1,n=d,f=part