Original

धर्मस्य कुलसंतानो महानेभिर्विवर्धितः ।अहो ह्यनुगृहीतोऽद्य धर्म एभिः सुरैरिह ।नरनारायणाभ्यां च कृष्णेन हरिणा तथा ॥ १७ ॥

Segmented

धर्मस्य कुल-संतानः महान् एभिः विवर्धितः अहो हि अनुगृहीतः ऽद्य धर्म एभिः सुरैः इह नर-नारायणाभ्याम् च कृष्णेन हरिणा तथा

Analysis

Word Lemma Parse
धर्मस्य धर्म pos=n,g=m,c=6,n=s
कुल कुल pos=n,comp=y
संतानः संतान pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
एभिः इदम् pos=n,g=m,c=3,n=p
विवर्धितः विवर्धय् pos=va,g=m,c=1,n=s,f=part
अहो अहो pos=i
हि हि pos=i
अनुगृहीतः अनुग्रह् pos=va,g=m,c=1,n=s,f=part
ऽद्य अद्य pos=i
धर्म धर्म pos=n,g=m,c=1,n=s
एभिः इदम् pos=n,g=m,c=3,n=p
सुरैः सुर pos=n,g=m,c=3,n=p
इह इह pos=i
नर नर pos=n,comp=y
नारायणाभ्याम् नारायण pos=n,g=m,c=3,n=d
pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
हरिणा हरि pos=n,g=m,c=3,n=s
तथा तथा pos=i