Original

सदेवासुरगन्धर्वाः सर्षिकिंनरलेलिहाः ।एका मूर्तिरियं पूर्वं जाता भूयश्चतुर्विधा ॥ १६ ॥

Segmented

स देव-असुर-गन्धर्वाः स ऋषि-किन्नर-लेलिहाः एका मूर्तिः इयम् पूर्वम् जाता भूयस् चतुर्विधा

Analysis

Word Lemma Parse
pos=i
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
किन्नर किंनर pos=n,comp=y
लेलिहाः लेलिह pos=n,g=m,c=1,n=p
एका एक pos=n,g=f,c=1,n=s
मूर्तिः मूर्ति pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
पूर्वम् पूर्वम् pos=i
जाता जन् pos=va,g=f,c=1,n=s,f=part
भूयस् भूयस् pos=i
चतुर्विधा चतुर्विध pos=a,g=f,c=1,n=s