Original

तयोराह्निकवेलायां तस्य कौतूहलं त्वभूत् ।इदं तदास्पदं कृत्स्नं यस्मिँल्लोकाः प्रतिष्ठिताः ॥ १५ ॥

Segmented

तयोः आह्निक-वेलायाम् तस्य कौतूहलम् तु अभूत्

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
आह्निक आह्निक pos=n,comp=y
वेलायाम् वेला pos=n,g=f,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
तु तु pos=i
अभूत् भू pos=v,p=3,n=s,l=lun