Original

नारदः सुमहद्भूतं लोकान्सर्वानचीचरत् ।तं देशमगमद्राजन्बदर्याश्रममाशुगः ॥ १४ ॥

Segmented

नारदः सु महत् भूतम् लोकान् सर्वान् अचीचरत् तम् देशम् अगमद् राजन् बदर्याश्रमम् आशु-गः

Analysis

Word Lemma Parse
नारदः नारद pos=n,g=m,c=1,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अचीचरत् चर् pos=v,p=3,n=s,l=lun
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
अगमद् गम् pos=v,p=3,n=s,l=lun
राजन् राजन् pos=n,g=m,c=8,n=s
बदर्याश्रमम् बदर्याश्रम pos=n,g=m,c=2,n=s
आशु आशु pos=a,comp=y
गः pos=a,g=m,c=1,n=s