Original

नूनं तयोरनुमते हृदि हृच्छयचोदितः ।महामेरोर्गिरेः शृङ्गात्प्रच्युतो गन्धमादनम् ॥ १३ ॥

Segmented

नूनम् तयोः अनुमते हृदि हृच्छय-चोदितः महा-मेरोः गिरेः शृङ्गात् प्रच्युतो गन्धमादनम्

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
तयोः तद् pos=n,g=m,c=6,n=d
अनुमते अनुमत pos=n,g=n,c=7,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
हृच्छय हृच्छय pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
मेरोः मेरु pos=n,g=m,c=6,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
शृङ्गात् शृङ्ग pos=n,g=n,c=5,n=s
प्रच्युतो प्रच्यु pos=va,g=m,c=1,n=s,f=part
गन्धमादनम् गन्धमादन pos=n,g=m,c=2,n=s