Original

तपसा तेजसा चैव दुर्निरीक्षौ सुरैरपि ।यस्य प्रसादं कुर्वाते स देवौ द्रष्टुमर्हति ॥ १२ ॥

Segmented

तपसा तेजसा च एव दुर्निरीक्षौ सुरैः अपि यस्य प्रसादम् कुर्वाते स देवौ द्रष्टुम् अर्हति

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
दुर्निरीक्षौ दुर्निरीक्ष pos=a,g=m,c=1,n=d
सुरैः सुर pos=n,g=m,c=3,n=p
अपि अपि pos=i
यस्य यद् pos=n,g=m,c=6,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
कुर्वाते कृ pos=v,p=3,n=d,l=lat
तद् pos=n,g=m,c=1,n=s
देवौ देव pos=n,g=m,c=2,n=d
द्रष्टुम् दृश् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat