Original

अष्टचक्रं हि तद्यानं भूतयुक्तं मनोरमम् ।तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसंततौ ॥ ११ ॥

Segmented

अष्ट-चक्रम् हि तद् यानम् भूत-युक्तम् मनोरमम् तत्र आद्यौ लोक-नाथौ तौ कृशौ धमनिसंततौ

Analysis

Word Lemma Parse
अष्ट अष्टन् pos=n,comp=y
चक्रम् चक्र pos=n,g=n,c=1,n=s
हि हि pos=i
तद् तद् pos=n,g=n,c=1,n=s
यानम् यान pos=n,g=n,c=1,n=s
भूत भूत pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
मनोरमम् मनोरम pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
आद्यौ आद्य pos=a,g=m,c=1,n=d
लोक लोक pos=n,comp=y
नाथौ नाथ pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
कृशौ कृश pos=a,g=m,c=1,n=d
धमनिसंततौ धमनिसंतत pos=a,g=m,c=1,n=d