Original

तेभ्यो नारायणनरौ तपस्तेपतुरव्ययौ ।बदर्याश्रममासाद्य शकटे कनकामये ॥ १० ॥

Segmented

तेभ्यो नारायण-नरा तपः तेपतुः अव्ययौ बदर्याश्रमम् आसाद्य शकटे

Analysis

Word Lemma Parse
तेभ्यो तद् pos=n,g=m,c=5,n=p
नारायण नारायण pos=n,comp=y
नरा नृ pos=n,g=m,c=1,n=d
तपः तपस् pos=n,g=n,c=2,n=s
तेपतुः तप् pos=v,p=3,n=d,l=lit
अव्ययौ अव्यय pos=a,g=m,c=1,n=d
बदर्याश्रमम् बदर्याश्रम pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
शकटे शकट pos=n,g=n,c=7,n=s