Original

युधिष्ठिर उवाच ।गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः ।य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः ॥ १ ॥

Segmented

युधिष्ठिर उवाच गृहस्थो ब्रह्मचारी वा वानप्रस्थो ऽथ भिक्षुकः य इच्छेत् सिद्धिम् आस्थातुम् देवताम् काम् यजेत सः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गृहस्थो गृहस्थ pos=n,g=m,c=1,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
वा वा pos=i
वानप्रस्थो वानप्रस्थ pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
भिक्षुकः भिक्षुक pos=n,g=m,c=1,n=s
यद् pos=n,g=m,c=1,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
आस्थातुम् आस्था pos=vi
देवताम् देवता pos=n,g=f,c=2,n=s
काम् pos=n,g=f,c=2,n=s
यजेत यज् pos=v,p=3,n=s,l=vidhilin
सः तद् pos=n,g=m,c=1,n=s