Original

शतयोजनविस्तारे तिर्यगूर्ध्वं च भारत ।उदीचीं दिशमाश्रित्य रुचिरे संददर्श ह ॥ ९ ॥

Segmented

शत-योजन-विस्तारे तिर्यग् ऊर्ध्वम् च भारत उदीचीम् दिशम् आश्रित्य रुचिरे संददर्श ह

Analysis

Word Lemma Parse
शत शत pos=n,comp=y
योजन योजन pos=n,comp=y
विस्तारे विस्तार pos=n,g=n,c=2,n=d
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
pos=i
भारत भारत pos=n,g=m,c=8,n=s
उदीचीम् उदञ्च् pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
आश्रित्य आश्रि pos=vi
रुचिरे रुचिर pos=a,g=n,c=2,n=d
संददर्श संदृश् pos=v,p=3,n=s,l=lit
pos=i