Original

स शृङ्गेऽप्रतिमे दिव्ये हिमवन्मेरुसंभवे ।संश्लिष्टे श्वेतपीते द्वे रुक्मरूप्यमये शुभे ॥ ८ ॥

Segmented

स शृङ्गे ऽप्रतिमे दिव्ये हिमवत्-मेरु-सम्भवे संश्लिष्टे श्वेत-पीते द्वे रुक्म-रूप्य-मये शुभे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शृङ्गे शृङ्ग pos=n,g=n,c=7,n=s
ऽप्रतिमे अप्रतिम pos=a,g=n,c=7,n=s
दिव्ये दिव्य pos=a,g=n,c=7,n=s
हिमवत् हिमवन्त् pos=n,comp=y
मेरु मेरु pos=n,comp=y
सम्भवे सम्भव pos=n,g=n,c=7,n=s
संश्लिष्टे संश्लिष् pos=va,g=n,c=2,n=d,f=part
श्वेत श्वेत pos=a,comp=y
पीते पीत pos=a,g=n,c=2,n=d
द्वे द्वि pos=n,g=n,c=2,n=d
रुक्म रुक्म pos=n,comp=y
रूप्य रूप्य pos=n,comp=y
मये मय pos=a,g=n,c=2,n=d
शुभे शुभ pos=a,g=n,c=2,n=d