Original

ववर्ष वासवस्तोयं रसवच्च सुगन्धि च ।ववौ समीरणश्चापि दिव्यगन्धवहः शुचिः ॥ ७ ॥

Segmented

ववर्ष वासवः तोयम् रसवत् च सुगन्धि च ववौ समीरणः च अपि दिव्य-गन्ध-वहः शुचिः

Analysis

Word Lemma Parse
ववर्ष वृष् pos=v,p=3,n=s,l=lit
वासवः वासव pos=n,g=m,c=1,n=s
तोयम् तोय pos=n,g=n,c=2,n=s
रसवत् रसवत् pos=a,g=n,c=2,n=s
pos=i
सुगन्धि सुगन्धि pos=a,g=n,c=2,n=s
pos=i
ववौ वा pos=v,p=3,n=s,l=lit
समीरणः समीरण pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
दिव्य दिव्य pos=a,comp=y
गन्ध गन्ध pos=n,comp=y
वहः वह pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s