Original

न बभासे सहस्रांशुर्न जज्वाल च पावकः ।ह्रदाश्च सरितश्चैव चुक्षुभुः सागरास्तथा ॥ ६ ॥

Segmented

न बभासे सहस्रांशुः न जज्वाल च पावकः ह्रदाः च सरितः च एव चुक्षुभुः सागराः तथा

Analysis

Word Lemma Parse
pos=i
बभासे भास् pos=v,p=3,n=s,l=lit
सहस्रांशुः सहस्रांशु pos=n,g=m,c=1,n=s
pos=i
जज्वाल ज्वल् pos=v,p=3,n=s,l=lit
pos=i
पावकः पावक pos=n,g=m,c=1,n=s
ह्रदाः ह्रद pos=n,g=m,c=1,n=p
pos=i
सरितः सरित् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
चुक्षुभुः क्षुभ् pos=v,p=3,n=p,l=lit
सागराः सागर pos=n,g=m,c=1,n=p
तथा तथा pos=i