Original

द्रुमाः शाखाश्च मुमुचुः शिखराणि च पर्वताः ।निर्घातशब्दैश्च गिरिर्हिमवान्दीर्यतीव ह ॥ ५ ॥

Segmented

द्रुमाः शाखाः च मुमुचुः शिखराणि च पर्वताः निर्घात-शब्दैः च गिरिः हिमवान् दीर्यति इव ह

Analysis

Word Lemma Parse
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
शाखाः शाखा pos=n,g=f,c=2,n=p
pos=i
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
शिखराणि शिखर pos=n,g=n,c=2,n=p
pos=i
पर्वताः पर्वत pos=n,g=m,c=1,n=p
निर्घात निर्घात pos=n,comp=y
शब्दैः शब्द pos=n,g=m,c=3,n=p
pos=i
गिरिः गिरि pos=n,g=m,c=1,n=s
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
दीर्यति दृ pos=v,p=3,n=s,l=lat
इव इव pos=i
pos=i