Original

इतिहासमिमं पुण्यं मोक्षधर्मार्थसंहितम् ।धारयेद्यः शमपरः स गच्छेत्परमां गतिम् ॥ ४१ ॥

Segmented

इतिहासम् इमम् पुण्यम् मोक्ष-धर्म-अर्थ-संहितम् धारयेद् यः शम-परः स गच्छेत् परमाम् गतिम्

Analysis

Word Lemma Parse
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
मोक्ष मोक्ष pos=n,comp=y
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संहितम् संधा pos=va,g=m,c=2,n=s,f=part
धारयेद् धारय् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
शम शम pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s