Original

एतदाचष्ट मे राजन्देवर्षिर्नारदः पुरा ।व्यासश्चैव महायोगी संजल्पेषु पदे पदे ॥ ४० ॥

Segmented

एतद् आचष्ट मे राजन् देवर्षिः नारदः पुरा व्यासः च एव महा-योगी संजल्पेषु पदे पदे

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
मे मद् pos=n,g=,c=4,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
देवर्षिः देवर्षि pos=n,g=m,c=1,n=s
नारदः नारद pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
व्यासः व्यास pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
योगी योगिन् pos=n,g=m,c=1,n=s
संजल्पेषु संजल्प pos=n,g=m,c=7,n=p
पदे पद pos=n,g=n,c=7,n=s
पदे पद pos=n,g=n,c=7,n=s