Original

उल्कापाता दिशां दाहा भूमिकम्पास्तथैव च ।प्रादुर्भूताः क्षणे तस्मिंस्तदद्भुतमिवाभवत् ॥ ४ ॥

Segmented

उल्का-पाताः दिशाम् दाहा भूमिकम्पाः तथा एव च प्रादुर्भूताः क्षणे तस्मिन् तत् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
उल्का उल्का pos=n,comp=y
पाताः पात pos=n,g=m,c=1,n=p
दिशाम् दिश् pos=n,g=f,c=6,n=p
दाहा दाह pos=n,g=m,c=1,n=p
भूमिकम्पाः भूमिकम्प pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
प्रादुर्भूताः प्रादुर्भू pos=va,g=m,c=1,n=p,f=part
क्षणे क्षण pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
तत् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan