Original

इति जन्म गतिश्चैव शुकस्य भरतर्षभ ।विस्तरेण मयाख्यातं यन्मां त्वं परिपृच्छसि ॥ ३९ ॥

Segmented

इति जन्म गतिः च एव शुकस्य भरत-ऋषभ विस्तरेण मया आख्यातम् यत् माम् त्वम् परिपृच्छसि

Analysis

Word Lemma Parse
इति इति pos=i
जन्म जन्मन् pos=n,g=n,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
शुकस्य शुक pos=n,g=m,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat